1-17 bodhipakṣyapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

1-17 बोधिपक्ष्यपटलम्

bodhipakṣyapaṭalam



uddānam|



hrīdhṛtyakhedatā caiva śāstra-lokajñatā tathā|

samyak syātpratisaraṇaṃ tathaiva pratisaṃvidaḥ||



saṃbhāro bodhipakṣyāśca śamathaśca vipaśyanā|

upāyakuśalatvañca dhāraṇī praṇidhānatā|

samādhayastrayo jñeyā dharmoddānacatuṣṭayamiti||



tatra katamad bodhisattvānāṃ hrīvyapatrāpyam| tat samāsato dvividhaṃ veditavyam| svabhāvataścādhiṣṭhānataśca|



avadyasamudācāre ātmana evāpratirūpatāṃ viditvā bodhisattvasya lajjā hrīḥ| tatraiva pareṣāṃ bhayagauravāllajjā vyapatrāpyam| sā punarllajjā bodhisattvasya prakṛtyaiva tīvrā bhavati prāgevābhyastā| evaṃ svabhāvato bodhisattvasya hrīvyapatrābhyaṃ veditavyam|



adhiṣṭhānaṃ punaḥ samāsataścaturvidham| bodhisattvakaraṇīyasyānanuṣṭhāne yā lajjā| idaṃ prathamamadhiṣṭhānam| tathā bodhisattvākaraṇīyasyānuṣṭhāne yā lajjā| idaṃ dvitīyamadhiṣṭhānam| tathā bodhisattvasyātmanaḥ praticchannapāpatāyāṃ yā lajjā| idaṃ tṛtīyamadhiṣṭhānam| tathā bodhisattvasya kaukṛtye samutpanne sapratisaraṇe ānuṣaṅgike yā lajjā| idaṃ caturthamadhiṣṭhānam| evamadhiṣṭhānato veditavyam|



tatra katamā bodhisattvasya dhṛtibalādhānatā| sāpi dvividhā draṣṭavyā| svabhāvataścādhiṣṭhānataśca|



kliṣṭacittasanniyacchanatā kleśavaśā [na] nuyāyitā duḥkhādhivāsanaśīlatā vicitraprabhūtodriktairapi bhayabhairavairāmukhaiḥ samyak prayogāvikampanatā prakṛtisattvayogāt pratisaṃkhyānādvā dhīratā| itīyaṃ dhṛtibalādhānatā svabhāvato veditavyā|



asyāḥ khalu bodhisattvānāṃ dhṛtibalādhānatāyāḥ samāsataḥ pañcavidhamadhiṣṭhānaṃ veditavyam| vicitraḥ saṃsāraduḥkhopanipāto vicitrā vineyakṛtā vipratipattiḥ| dīrghakālikaḥ sattvānāmarthe saṃsārābhyupagamaḥ| paravādibhirākalanānuyogo mahatyāñca pariṣadi dharmadeśanā| sarvabodhi [sattva-] śikṣā [padā-] bhyupagamaḥ| udāragaṃbhīradharmaśravaṇañca pañcamamadhiṣṭhānaṃ veditavyam|



tatra pañcabhiḥ kāraṇairaparikhinnamānasatā bodhisattvānāṃ sarvasamyak prayogeṣu veditavyā| iha bodhisattvaḥ prakṛtyā balavān bhavati yena na parikhidyate| punaḥ saivākhinnamānasatā'nena punaḥ punarabhyastā bhavati yena na parikhidyate| punarupāyaparigṛhītenavīryāṃrambheṇa prayukto bhavati yena paurvāparyeṇa viśeṣaṃ samanupaśyan na parikhidyate| tīvreṇa ca prajñāpratisaṃkhyānabalena samanvāgato bhavati yena na parikhidyate| tīvrañcāsya bodhisattvasya sattveṣu kāruṇyacittamanukampācittaṃ satatasamitaṃ pratyupasthitaṃ bhavati yena na parikhidyate|



tatra katamā bodhisattvasya śāstrajñayā| iha bodhisattvena pañcavidhāsthānānyārabhya nāmakāya-padakāya-vyañjanakāya-pratisaṃyukto dharmaḥ parataḥ sugṛhīto bhavati| vacasā ca suparicitaḥ| tasyaiva ca dharmasyārthaḥ parato vā suśruto bhavati| svayaṃ vā suvici[nti] to bhavati svabhyūhitaḥ| evamapi ca dharmajñenārthajñena bodhisattvena tasyaiva ca dharmasyārthasyāvismaraṇāya prayogo'nirākṛto bhavatyanyasya cābhinavasyābhinavasyottarottarasya dharmārthaviśeṣasya jñānāya| śrutacintāniṣṭhāgatenāpi cānena kālāntarakṛtaḥ paripākaḥ prasādaḥ tasmindharme cārthe ca pratilabdho bhavati| ebhirākārairbodhisattvasyāpramāṇā paripūrṇā aviparītā ca śāstrajñatā veditavyā|



tatra katamā bodhisattvasya lokajñatā| iha bodhisattvaḥ sattvalokamārabhyaivaṃ yathābhūtaṃ prajānāti-kṛcchraṃ vatāyaṃ loka āpanno yaduta jāyate'pi jīryate'pi mriyate'pi cyavatepyupapadyatepyatha ca punaramī sattvā jarāmaraṇasyottari niḥsaraṇaṃ yathābhūtaṃ [na] prajānantīti| punaḥ sattvalokasyaiva kaṣāyotsadakālatāñca yathābhūtaṃ prajānāti| niṣkaṣāyānutsadakaṣāyakālatāñca yaduta pañcakaṣāyānārabhya āyuṣkaṣāyaṃ [sattvakaṣāyaṃ] kleśakaṣāyaṃ kalpakaṣāyam| tadyathā etarhyalpaṃ jīvitaṃ manuṣyāṇāṃ yaściraṃ jīvati sa varṣaśatam| tadyathaitarhi sattvā yadbhūyasā [a] mātṛjñā apitṛjñā aśrāmaṇyā abrāhmaṇyā na kulajyeṣṭhāpacāyakā nārthakarā na kṛtyakarā na iha loke na paraloke avadye bhayadarśino na dānāni dadati na puṇyāni kurvanti nopavāsamupavasanti na śīlaṃ samādāya vartante| tadyathaitarhi yadbhūyasā'dharmarāgāśca viṣamalobhāśca śastrādānadaṇḍādānakalahabhaṇḍanavigrahavivādaśāṭhyavañcananikṛtimṛṣāvādamithyādharmasaṃgṛhītā anekavidhāḥ pāpakā akuśalā dharmāḥ prajñāyante| tadyathaitarhi saddharmapralopāya saddharmāntardhānāya saddharmapratirūpakāṇi prabhūtāni prādurbhūtāni mithyādharmārtha-santīraṇāpūrvikāṇi| tadyathā etarhi durbhikṣāntarakalpasamāsannāni pracurāṇi durbhikṣāṇyupalabhyante| rogāntarakalpasamāsannāśca rogāśca pracurā upalabhyante|



śastrāntarakalpasamāsannāśca pracurāḥ śastrakāḥ prāṇātipātā upalabhyante| na tu tathā pūrvamāsīt| evaṃ hi bodhisattvaḥ sattvalokamārabhya lokajño bhavati| punarbodhisattvo bhājanalokasya saṃvartavivartaṃ yathābhūtaṃ prajānāti yathā bhājanalokaḥ saṃvartate vivartate ca| punarbodhisattvo lokañca [loka] samudayañca lokanirodhañca lokasamudayagāminīñca pratipadaṃ lokanirodhagāminīñca pratipadaṃ lokasyāsvādamādīnavañca niḥsaraṇañca yathābhūtaṃ prajānāti| punarbodhisattvaḥ cakṣuryāvanmanaḥ arūpiṇaśca skandhāṃścāturmahābhautikañca puruṣasya samucchrayametāvanmanuṣyatvamityucyate| tatra yā saṃjñā ātmā vā sattvo veti saṃjñāmātramevaitat| tatra yā pratijñā ahaṃ cakṣuṣā rūpāṇi paśyāmi yāvanmanasā dharmāna vijānāmīti pratijñāmātrameva tat| tatra yo vyavahāra ityapi sa āyuṣmānevaṃnāmā evaṃjātīya evaṃgotra evamāhāra evaṃ sukhaduḥkhapratisaṃvedī evaṃ dīryāyurevaṃ cirasthitika evamāyuṣparyanta iti vyavahāramātramevaitaditi sarvaṃ yathābhūtaṃ prajānāti| iti hi sa bodhisattvaḥ sattvalokapravṛttiñca bhājanalokapravṛttiñca aṣṭākāralokopaparīkṣārthañca [lokaparamārthaṃ ca] yathābhūtaṃ prajānāti| tasmāllokajñaityucyate| punarbodhisattvo vṛddhatarakaṃ guṇaprativiśiṣṭatarakaṃ dṛṣṭvā samyak saṃbhāṣayatyutthāyāsanenopanimantrayati abhivādanavandanapratyutthānāñjalisāmīcīkarma pravartayati| tulyaṃ vā punarvayasā guṇaiśca dṛṣṭvā samyagālapati pratisamodayati ślakṣṇairmadhurairvacanapathaiḥ| na cānena saha mānamāśrityātmāna paritulayati| hīnaṃ vā punarvayasā guṇaiśca dṛṣṭvā śaktyā guṇādhānamārabhya protsāhayati| bhūtañcāsya guṇaṃ svalpamapyudbhāvayati| bhūtañca doṣaṃ praticchādayati| na vivṛṇoti yenāsya syānmaṃkubhāvaḥ| na cainamavamanyate| nāpyarthikaṃ kenaciddharmāmiṣeṇa taṃ jñātvā vimukho bhavati bhṛkuṭīkṛtaḥ| nāpi cainaṃ skhalite'vahasati| nāpi vinipatitaṃ paribhavati| tathā sarveṣāmeva hīnatulyaviśiṣṭānāṃ sattvānāṃ pūrvābhibhāṣī ca bhavati| ehi svāgatavādī samyak pratiśāmakaśca samyagdharmāmiṣābhyāṃ yathāśaktyā saṃgrāhakaśca| nāpi ca sattveṣu kuṭilagāmbhīryopeto bhavati na garvitaḥ kenacidevocchrayaviśeṣeṇa| yathopāttaṃ sattvaṃ sarvopakaraṇairapi nādhyupekṣate glānaṃ vā svasthaṃ vā ānulomikena ca kāyavākkarmaṇā| yathā saṃstutaṃ tathaivāsaṃstutaṃ sarvaṃ mitrasakhā ca bhavati vigatapratyarthikaḥ| sarveṣāñcānāthānāmapratisaraṇānāṃ sattvānāṃ yathāśaktyā yathābalaṃ cārthakriyāṃ karoti| na ca kenacit paryāyeṇa pareṣāṃ duḥkhadaurmanasyamupasaṃharati kaccideṣāṃ muhūrtamapyasparśavihāro bhavatviti| etameva pratyayaṃ kṛtvā parihasannapi paraiḥ saha yuktaparihāso bhavati nāyuktaparihāsaḥ|



asatyavacanāni ca na kathayatyapi niratyayaiḥ paramaviśrambhopagatairvayasyakaiḥ| na ca ciraṃ pareṣāṃ krudhyati| kroddho'pi ca pareṣāṃ na marmāṇi kīrtayati| paraiśca kāyena vācā vāhataḥ san pratisaṃkhyāya dharmatāṃ vā pratisarati ātmānameva vā'parādhikaṃ paśyati| sthiracittaśca bhavatyacalaḥ| sthirakāyavāṅmanaḥpracāraścaturdaśamalakarmāpagataśca bhavati| ṣaḍdigbhāgapraticchannaḥ catuḥpāpamitraparivarjitaḥ| catuḥkalyāṇamitraparigṛhītaḥ| etacca yathāsūtrameva sarvaṃ veditavyam| dṛṣṭadharmahitārthaṃ vā bhogapratisaṃyuktamārabhya utthānasaṃpanno bhavatyārakṣāsaṃpannaḥ samajīvī| ca laukikeṣu ca śilpakarmasthāneṣu kauśalyaprāptaḥ| aśaṭhaśca bhavatyamāyāvī na paravañcanaśīlaḥ| hrīmāṃśca bhavatyavadyasamudācāriṣu| cāritrasampannaśca bhavati tadgurūkaścāritrarakṣakaḥ| nikṣiptasya viśvāsena paradraviṇasya na drogdhā bhavati| upāttasya parata ṛṇasya na visaṃvādayitā bhavati| dāyādasya ca na parivañcayitā bhavati| ratnaṃ vā ratnasammatamupādāya yāvat kārṣāpaṇe'pi sammūḍhānāṃ na vipralambhayitā bhavati vipralobhyainām| tathā laukikīṣu vyavahāranītiṣu laukānugrahakāriṣu paṭurbhavati| teṣu ca teṣvarthakaraṇīyeṣu parairāyācitaḥ san sahāyībhāvaṃ gacchati na vikampate nānyenānyaṃ pratisarati| susaṃprayukta-karmāntaśca bhavati na kuprayukta-karmāntaḥ| rājyaṃ vā punaḥ kārayan dharmeṇa kārayati nāgharmeṇa| na ca daṇḍarucirbhavati| dauḥśīlyācca mahājanakāyaṃ vyāvartayitvā śīlesu samādāpayati| tathāryairaṣṭābhirvyavahāraiḥ samanvāgato bhavati| dṛṣṭe dṛṣṭavāditayā śrute mate vijñāte vijñātavāditayā adṛṣṭe'dṛṣṭavāditayā aśrute'mate'vijñāte avijñātavāditayā ityebhirevaṃ bhāgīyairdharmaiḥ samanvāgato bodhisattvo yathā loke vijñātavyo yathā loke vartitavyaṃ tatsarvaṃ yathābhūtaṃ prajānāti tasmāllokajña ityucyate|



tatra kathaṃ bodhisattvaścaturṣu pratisaraṇeṣu prayujyate| iha bodhisattvaḥ arthārthī parato dharmaṃ śruṇoti na vyañjanābhisaṃskārārthī| so'rthārthī dharmaṃ śuṇvan na vyañjanārthī prākṛtayāpi vācā dharmaṃ deśayamānamarthapratisaraṇo bodhisattvaḥ satkṛtya śṛṇoti| punarbodhisattvaḥ kālāpadeśañca [mahāpadeśañca] yathābhūtaṃ prajānāti| prajānan yuktipratiśaraṇo bhavati na sthavireṇābhijñātena vā pudgalena tathāgatena vā [saṃghena vā] ime dharmā bhāṣitā iti pudgalapratisaraṇo bhavati| sa evaṃ yuktipratisaraṇo na pudgalapratisaraṇastattvārthāt na vicalati| a-parapratyayaśca bhavati dharmeṣu punarbodhisattvastathāgate viviṣṭaśraddho niviṣṭaprasāda ekāntiko vacasyabhiprasannastathāgata-nītārthaṃ sūtraṃ pratisarati na neyārtham| nītārthaṃ sūtraṃ pratisaran asaṃhāryo bhavatyasmāddharmavinayāt| tathāhi neyārthasya sūtrasya nānāmukhaprakṛtārthavibhāgo'niścitaḥ saṃdehakaro bhavati| sacetpunarbodhisattvo nītārthe'pi sūtre'naikāntikaḥ syādevamasau saṃhāryaḥ syādasmāddharmavinayāt| punarbodhisattvo'dhigamajñāne sāradarśī bhavati na śrutacintādharmārthavijñānamātrake| sa yadbhāvanāmayena jñānena jñātavyaṃ na tacchakyaṃ śrutacintāvijñānamātrakeṇa vijñātumiti viditvā paramagambhīrānapi tathāgatabhāṣitāndharmān śrutvā na pratikṣipati nāpavadati| evaṃ hi bodhisattvaścaturṣupratisaraṇeṣu prayujyate| evañca punaḥ suprayukto bhavati| tatraiṣu caturṣu pratisaraṇeṣu samāsataścaturṇāṃ prāmāṇyaṃ saṃprakāśitam| bhāṣitasyārthasya yukteḥ śāstuḥ bhāvanāmayasya cādhigamajñānasya| sarvaiśca [punaśca] turbhiḥ pratisaraṇaiḥ samyakprayogasamārambhagatasya bodhisattvasyāvibhrāntaniryāṇamabhidyotitaṃ bhavati|



tatra katamā bodhisattvasya catasro bodhisattvapratisaṃvidaḥ| yatsarvadharmāṇāṃ sarvaparyāyeṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṃ jñānam| iyameṣāṃ dharmapratisaṃvit| yatpunaḥ sarvadharmāṇāmeva sarvalakṣaṇeṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṃ jñānam| iyameṣāmarthapratisaṃvit|yatpunaḥ sarvadharmāṇāmeva sarvanirvacaneṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṃ jñānam| iyameṣāṃ niruktipratisaṃvit| yatpunaḥ sarvadharmāṇāmeva sarvaprakārapadaprabhedeṣu yāvadbhāvikatayā yathāvadbhāvikatayā ca bhāvanāmayamasaktamavivartyaṃ jñānam| iyameṣāṃ pratibhānapratisaṃvat| etāścatasro bodhisattvapratisaṃvido niśrityo'prameyaṃ bodhisattvānāṃ pañcasthānakauśalyaṃ veditavyam| skandhakauśalyaṃ dhātvāyatanapratītyasamutpādasthānāsthānakauśalyañca| ebhiścaturbhirākāraiḥ| sarvadharmā bodhisattvena svayañca svabhisaṃbuddhā bhavanti| pareṣāñca suprakāśitāḥ| ata uttari svayamabhisaṃbodho nāsti kutaḥ punaḥ pareṣāṃ prakāśanā|



tatra katamo bodhisattvasya bodhisaṃbhāraḥ| sa dvividho draṣṭavyaḥ| puṇyasaṃbhāro jñānasaṃbhāraśca| tasya punardvividhasyāpi saṃbhārasya vistaravibhāgo veditavyaḥ| tadyathā svaparārthapaṭale| sa punaḥ puṇyajñānasaṃbhāro bodhisattvasya prathame kalpāsaṃkhyeye mṛdurveditavyo dvitīye madhyastṛtīye'dhimātro veditavyaḥ|



kathaṃ bodhisattvaḥ saptatriṃsatsu bodhipakṣyeṣu dharmeṣu yogaṃ karoti| iha bodhisattvaścatasro bodhisattvapratisaṃvido niśrityopāya-parigṛhītena jñānena saptatriṃśadbodhipakṣyāndharmānyathābhūtaṃ prajānāti| na caitān sākṣātkaroti| sa dvividhenāpi yānanayena tān yathābhūtaṃ prajānāti śrāvakayānanayena ca mahāyānanayena ca| tatra śrāvakayānanayena yathābhūtaṃ prajānāti| tadyathā śrāvakabhūmau sarvaṃ yathā nirdiṣṭaṃ veditavyam| kathañca bodhisattvo mahāyānanayena saptatriṃśadbodhipakṣyān dharmān yathābhūtaṃ prajānāti| iha bodhisattvaḥ kāye kāyānudarśī viharan naiva kāyaṃ kāyabhāvato vikalpayati| nāpi sarveṇa sarvamabhāvataḥ| tañca kāyanirabhilāpyasvabhāvadharmatāṃ yathābhūtaṃ prajānāti| iyamasya paramārthikī kāye kāyānupaśyanā smṛtyupasthānam| saṃvṛtinayena punarbodhisattvasyāpramāṇavyavasthāna-nayajñānānugataṃ kāye kāyānupaśyanā smṛtyupasthānaṃ veditavyam| yathā kāye kāyānupaśyanā smṛtyupasthānaṃ evamavaśiṣṭāni smṛtyupasthānāni aviśiṣṭāśca bodhipakṣyā dharmā veditavyāḥ| sa naiva kāyādīndharmān duḥkhato vā vikalpayati samudayato vā| nāpi tatkṛtaṃ prahāṇaṃ nirodhataḥ kalpayati| nāpi tatprāptihetuṃ mārgataḥ kalpayati| nirabhilāpyasvabhāvadharmatayā ca duḥkhadharmatāṃ samudayadharmatāṃ nirodhadharmatāṃ mārgadharmatāṃ yathābhūtaṃ prajānāti| iyamasya pāramārthikī bodhipakṣyabhāvanā-sanniśrayeṇa satyabhāvanā bhavati| saṃvṛttyā punarapramāṇavyavasthāna-nayajñānānugatā bodhisattvasya satyālambanabhāvanā dṛṣṭavyā|



tatra yā bodhisattvasyaiṣā dharmāṇāmevamavikalpanā so'sya śamatho draṣṭavyaḥ| yacca tadyathābhūtajñānaṃ pāramārthikaṃ yacca tadapramāṇa-vyavasthānanayajñānaṃ dharmeṣu iyamasya vipaśyanā draṣṭavyā|



tatra bodhisattvasya samāsataścaturākāraḥ śamatho veditavyaḥ| pāramārthikasāṅketika-jñānapūrvaṅgamaḥ pāramārthikasāṃketika-jñānaphalaṃ sarvaprapañcasaṃjñāsu anābhogavāhanaḥ tasmiṃśca nirabhilāpye vastumātrai nirnimittatayā ca nirvikalpacittāśāntyā sarvadharmasamataikarasagāmī| ebhiścaturbhirākāraibodhisattvānāṃ śamathamārgaḥ pravartate yāvadanuttara-samyaksaṃbodhijñānadarśana-pariniṣpattaye samudāgamāya|



tatra bodhisattvānāṃ samāsataścaturākāraiva vipaśyanā veditavyā| etaccaturākāra-śamathapūrvaṅgamā sarvadharmeṣu samāropāsadgrāhāntavivarjitā apavādāsadgrāhāntavivarjitā apramāṇadharmaprabhedavyavasthāna-nayānugatā ca vipaśyanā| ebhiścaturbhirākārai rbodhisattvānāṃ vipaśyanāmārgaḥ pravartate yāvadanuttara-samyaksaṃbodhijñānidarśana-[pari] niṣpattaye samudāgamāya| itīyaṃ bodhisattvānāṃ śamathavipaśyanā samāsanirdeśataḥ|



tatra katamadbodhisattvānāmupāyakauśalyam| tatsamāsato dvādaśākāram| adhyātma-buddhadharmasamudāgamamārabhya [ṣaḍvidham|] bahirdhā-sattvaparipākamārabhya ṣaḍvidhameva|



adhyātma-buddhadharmasamudāgamamārabhya ṣaḍvidhamupāyakauśalyaṃ katamat| yā bodhisattvasya sarvasattveṣu karuṇāsahagatā apekṣā yacca sarvasaṃskāreṣu yathābhūtasarvaparijñānaṃ yā cānuttarasamyaksaṃbodhijñāne spṛhā| yacca sattvāpekṣāṃ niśritya saṃsārāparityāgaḥ yā ca saṃskāreṣu yathābhūtaparijñānaṃ niśrityāsaṃkliṣṭacittasya saṃsārasaṃsṛtī| yā ca buddhajñāne spṛhā niśrityottaptavīryatā| idamadhyātmabuddhadharmaṃsamudāgamamārabhya ṣaḍivadhamupāyakauśalyaṃ veditavyam|



tatra katamadbahirdhā-sattvaparipākamārabhya ṣaḍvidhamupāyakauśalyam| yenopāyakauśalyena bodhisattvaḥ parāttāni kuśalamūlāni apramāṇaphalatāyāmupanayati| tathālpakṛcchreṇa vipulānyapramāṇāni kuśalamūlāni samāvartayatyupasaṃharati| tathā buddhaśāsanapratihatānāṃ sattvānāṃ pratighātamapanayati| madhyasthānavatārayati| avatīrṇān paripācayati| paripakvān vimocayati|



kathañca bodhisattvaḥ sattvānāṃ parīttāni kuśalamūlāni apramāṇaphalatāyāmupanayati| iha bodhisattvo yat kiṃcit sattvaṃ pratyavaramapi vastvantataḥ saktuprasṛtaṃ pratyavara eva kṣetre pradāpayati antatastiryagyonigate'pi parīttaṃ tacca prāṇibhūte dāpayitvā cānuttarāyāṃ samyaksaṃmbodhau pariṇāmayati| evaṃ tatkuśalamūlaṃ vastuto'pi kṣetrato'pi parīttaṃ tacca pariṇāmanā-vaśenāpramāṇaphalatayāmupanītaṃ bhavati



kathaṃ ca bodhisattvaḥ sattvānāmalpakṛcchreṇa vipulānyapramāṇāni kuśalamūlāni saṃjanayati| iha bodhisattvo mithyā-māsopavāsānaśanādyadhimuktānāṃ sattvānāmāryāṣṭāṅgamupavāsaṃ vyapadiśati| tasmādvicchandayati kṛcchrādaniṣṭaphalādupavāsāt| tasminnakṛcchrasamādāne mahāphale copavāse samādāpayati| tathā ātmaklamathayogamanuyuktānāṃ mokṣakāmānāṃ mithyāprayuktānāṃ [sattvānāṃ] madhyamāṃ pratipadamantadvayavigatāṃ vyapadiśati tasyāṃ cāvatārayati| tathā svargakāmānāṃ [sattvānāṃ] mithyāprayuktānāmagnipraveśātaṭaprapātā'naśanasthānādibhiḥ samyagdhyānaṃ dṛṣṭadharmasukhavihārāya cāyatyāṃ akṛchreṇa sahaiva sukhena saha saumanasyena svargopapattaye vyapadiśati| punarvaidikamantroddeśasvādhyāyaśuddhiniṣṭhāgamanādhimuktān buddhavacanoddeśasvādhyāyakriyāyāmarthacintāyāñca samādāpayati|



punargambhīrāṃstathāgatabhāṣitān śūnyatāpratisaṃyuktāndharmān tathā tathā uttānīkaroti saṃprakāśayati yathā pare śrutvā tīvrañca saṃvegamutpādayanti tīvraṃ ca prasādam| tadekakṣaṇikamapi saṃvegaprasādasahagataṃ cittaṃ vipula [kuśamūla] saṃgrahe saṃkhyāṃ gacchati prāgeva prābandhikam| punarbodhisattvo yāni kānicinmālyāni gandhajātāni ca loke vividhāni pravarāṇi praṇītāni taiḥ prasādasahagatenādhyāśayena buddhadharmasaṃgha[tri] ratnapūjāmadhimucyate parāṃścādhimocayati daśasu dikṣu| punaḥ sarvā diśastenaiva prasādasahagatenādhyāśayena spharitvā sarvāṃ triratnapūjāmabhyanumodate parāṃścābhyanumodayati| punarbuddhānusmṛtiṃ satatasamitaṃ bhāvayati pareṣāñca samādāpayati dharmānusmṛtiṃ saṃghānusmṛtiṃ yāvaddevatānusmṛtim| punarmanojalpaistriratna-namaskriyayā abandhyaṃ kālaṃ karoti kārayati ca| punaḥ sarvasattvānāṃ sarvapuṇyamanumodate anumodayati ca| punaḥ sarvasattvānāṃ vipulakaruṇānupraviṣṭenādhyāśayena sarvaduḥkhamātmani saṃpratīcchati| tatraiva paraṃ samādāpayati| punaratītapratyutpannāni sarva-skhalitāni sarvavyatikramāṃśca kalyāṇena śikṣākāmānugatena cetasā sarvadikṣu buddhānāṃ bhagavatāmantike pratideśayati| tatraiva ca parān samādāpayati| tasyaivamabhīkṣṇaṃ skhalitaṃ pratideśayataḥ sarvakarmāvaraṇebhyo vimokṣo bhavatyalpakṛcchreṇa| punaḥ prabhūtairvicitraiśca nirmāṇaiḥ sarvadikṣu buddhadharmasaṃghādhiṣṭhānaṃ sattvādhiṣṭhānañcāprameyaṃ bodhisattvaḥ ṛddhimāṃścetovaśiprāptaḥ puṇyaparigrahaṃ karoti| punarbodhisattvaḥ maitrīṃ karuṇāṃ muditāmupekṣāṃ bhāvayati| tatraiva ca paraṃ samādāpayati| evaṃ hi bodhisattvo'lpakṛcchreṇa vipulānyaprameyaphalāni kuśalamūlānyabhinirharati samudānayati|



kathañca bodhisattvaḥ pratihatānāñca sattvānāṃ pratighātamapanayati| madhyasthāṃścāvatārayati| avatīrṇāṃśca paripācayati| parikvāṃśca vimocayati| atrāpi bodhisattvasya caturvidhasyāpyasya sattvārthasyābhiniṣpattaye samāsataḥ ṣaḍvidha evopāyo veditavyaḥ| ānulomiko vibandhasthāyī visabhāgāśayaḥ avaṣṭambhajaḥ kṛtaprakṛtikaḥ viśuddhaśca ṣaṣṭha upāyaḥ|



tatrāyaṃ bodhisattvasyānulomika upāyaḥ| iha bodhisattvaḥ pūrvameva tāvad yeṣāṃ sattvānāṃ dharmaṃ deśayitukāmo bhavati teṣāṃ ślakṣṇairmadhuraiḥ kāyavāksamudācārairupapradānānuvṛttisamudācāraiścātmagataṃ teṣāṃ pratighātamapanayati| pratighātamapanīya premagaurava janayati| premagauravaṃ janayitvā dharme'rthitvaṃ janayati| tata eṣāṃ paścāddharmaṃ deśayati| tañca punardharmaṃ yathārhaṃ supraveśaṃ gamakaṃ kālenānupūrvamaviparītamarthopasaṃhitañca deśayati| vimardasahiṣṇuśca bhavati| sattvavinaye paramayā ca kartukāmatayā anukampācittena samanvāgato bhavati| sa ṛddhyā cittādeśanayā yuktarūpayā dharmadeśanayā paraṃ vā'dhyeṣya vicitrairvā prabhūtaiśca nirmitaiḥ sattvānvinayati| saṃkṣiptānāñcārthopasaṃhitānāṃ śāstrāṇāṃ pravistaraṇatayā ativistṛtānāṃ cābhisaṃkṣepaṇatayā tathā uddeśadānena anusmaraṇaparipṛcchādānena dhṛtānāñcodgṛhītānāñca dharmāṇāṃ samyagarthavivaraṇatayā sarvālambanasamādhyavatāramukheṣucānulomikyā avavādānusāsanyā sattvānanugṛhṇāti sattvānāmarthamācarati| ye ca sattvā gambhīrāṇāṃ tathāgatabhāṣitānāṃ śūnyatāpratisaṃyuktānāṃ sūtrāntānāmābhiprāyikaṃ tathāgatānāmarthamavijñāya ye te sūtrāntāḥ niḥsvabhāvatāṃ dharmāṇāmabhivadanti nirvastukatāmanutpannāniruddhatāmā kāśasamatāṃ māyāsvapnopamatāṃ dharmāṇāmabhivadanti teṣāṃ yathāvadarthamavijñāyotrastamānasāḥ tān sūtrāntān sarveṇa sarvaṃ pratikṣipanti naite tathāgatabhāṣitā iti| teṣāmapi sattvānāṃ sa bodhisattvaḥ ānulomikenopāyakauśalyena teṣāṃ sūtrāntānāṃ tathāgatābhiprāyikamarthaṃ yathāvadanulomayati|



tāṃśca sattvān grāhayati| evañca punaranulomayati| yathā neme dharmāḥ sarveṇa sarvaṃ na saṃvidyante api tvabhilāpātmakaḥ svabhāva eṣāṃ nāsti teneme niḥsvabhāvā ityucyante| yadyapyetavabhilāpyavastu vidyate yadāśrityābhilāpāḥ pravartante tadapi yairabhilāpairyat svabhāvamabhilapyate tadapi na tatsvabhāva paramārthataḥ| tasmānnirvastukā ityucyante evañca sati te'bhilāpyāḥ svabhāvā dharmāṇāmādita eva sarveṇa sarvaṃ na saṃvidyante| te kimutpatsyante vā nirotsyante vā tasmādanutpannā aniruddhā ityucyante| tadyathā cākāśe vicitrāṇi prabhūtāni rūpāṇi rūpakarmāṇi copalabhyante| sarveṣāñca teṣāṃ rūpāṇāṃ rūpakarmaṇāṃ cāvakāśaṃ dadāti| tadākāśaṃ gamanāgamanasthānotpatananipatanākuñcanaprasāraṇādīnām| yadā ca punastad rūpaṃ tāni ca rūpakarmāṇyapanītāni bhavanti tadā rūpābhāvamātrātmakameva pariśuddhamākāśaṃ khyāti| evaṃ tasminnākāśasthānīye nirabhilāpye vastuni vividhābhilāpakṛtāḥ saṃjñā vikalpāḥ prapañcasaṃjñānugatāḥ rūpakarmasthānīyāḥ pravartante| sarveṣāñca teṣāmabhilāpakṛtānāṃ saṃjñāvikalpānāṃ prapañcasaṃjñānugatānāṃ citrarūpakarmasthānīyānāṃ tannirabhilāpyaṃ vastvākāśa sthānīyamavakāśaṃ dadāti| yadā ca punarbodhisattvairjñānenāryeṇa te'bhilāpasamutthitā mithyāsaṃjñāvikalpāḥ prapañcasaṃjñānugatāḥ sarveṇa sarvamapanītā bhavanti tadā teṣāṃ bodhisattvānāṃ paramāryāṇāṃ tenāryajñānena tannirabhilāpyaṃ vastu sarvābhilāpyasvabhāvābhāvamātramākāśopamaṃ pariśuddhaṃ khyāti| na ca tasmāt paramanyaṃ svabhāvamasya mṛgayante| tasmāddharmā ākāśa samā ityucyante| tadyathā māyā na ca yathā khyāti tathāsti| na ca punaḥ sarveṇaiva sarvaṃ nāsti tanmāyākṛtam| evaṃ na caite dharmā yathaivābhilāpasaṃstavavaśena khyānti bālānāṃ tathaiva saṃvidyante| na ca punaḥ sarveṇa sarvaṃ na saṃvidyante pāramārthika-nirabhilāpyātmanā| te cānena nayapraveśena na santo nāsanta ityadvayā māyāvat| tasmānmāyopamā ityucyante| evaṃ hi bodhisattvaḥ sarvasmāddharmadhātorna kiñcidutkṣipati na ca kiñcit pratikṣipati nonī-karoti nādhikaṃ karoti na vināśayati| bhūtañca bhūtataḥ prajānāti| tathaiva ca saṃprakāśayati| ayaṃ bodhisattvasyānulomika upāyo veditavyaḥ|



tatra katamo bodhisattvasya vibandhasthāyī upāyaḥ iha bodhisattvo bhojanapānādi-daśa-kāyādipariṣkārārthikānāṃ [sattvānāṃ] vipratibandhenāvatiṣṭhate| sa cenmātṛjñā bhavatheti pitṛjñāḥ śrāmaṇyāḥ brāhmaṇyā vistareṇa pūrvavat yāvatsacecchīlaṃ samādāya vartadhve evamahaṃ yuṣmākaṃ bhojanapānādīn kāyapariṣkārānyāvadarthamanupradāsyāmi| anyathā na dāsyāmīti| tathā kṣetravastugṛhavastvāpaṇavastu-rājyavastu-deśavastu-dhanavastu-dhānyavastu arthikānāṃ tathā śilpakarmasthānavidyārthikānāṃ tathā tena saha sakhyārthikānāmāvāhavivāhārthikānāmābhakṣaṇasaṃbhakṣaṇārthikānāṃ kṛtyasahāyārthikānāñca sattvānāṃ kāryavipratibandhenāvatiṣṭhate| evamahaṃ yuṣmākaṃ vistareṇa yāvatkṛtyeṣu sahāyībhāvaṃ gamiṣyāmi sa cenmātṛjñā bhavatheti pūrvavat| punarbodhisattvaḥ aparādhiṣu duṣiṣvapakāriṣu sattveṣu parairvadhabandhanacchedanatāḍanakutsanatarjanapravāsanāyopātteṣvādhamanabandhana-vikrayāya copātteṣu vipratibandhe nāvatiṣṭhate śaktaḥ pratibalaḥ| sa cenmātṛjñāḥ [pitṛjñā] bhavatheti vistareṇa pūrvavat evamahaṃ bhavato'smādvyasanādvimocayiṣyāmīti| punarbodhisattvo rājacaurodakāgnimanuṣyāmanuṣyājīvikāślokādibhayabhītānāṃ sattvānāṃ vipratibandhenāvatiṣṭhate| sa cenmātṛjñā bhavatheti pūrvavat vistareṇaivamahaṃ bhavato'smādbhayāt paritrāsyāmīti| punarbodhisattvaḥ priyasamāgamakāmānāṃ vāpriyaviyogakāmānāñca sattvānāṃ vipratibandhenāvatiṣṭhate| sa cenmātṛjñā bhavatha vistareṇa pūrvavat evamahaṃ bhavatāṃ priyasamāgamamapriyavinābhāvaṃ copasaṃhariṣyāmīti| punarbodhisattva ābādhikānāṃ sattvānāṃ vyādhitānāṃ vipratibandhenāvatiṣṭhate| sa cenmātṛjñā bhavatha vistareṇa pūrvavat evamahaṃ bhavato'smādvyādhiduḥkhāt parimocayiṣyāmīti| te ca sattvāḥ evaṃ vibandhāvasthitasya bodhisattvasya laghuladhveva tasmin kuśalasamādāne pāpaprahāṇe ca yathākāmaṃ karaṇīyā bhavanti| ayaṃ bodhisattvasya vibandhasthāyī upāya ityucyate|



ye punaḥ sattvā evaṃ vibandhasthāyino bodhisattvasya yathāparikīrtiteṣu vastuṣu na laghu-laghveva yathākāmaṃ pratipadyante teṣāṃ bodhisattvo yathā parikīrtitairvastubhirarthikānāṃ tāni vastūni nānuprayacchati hitakāmatayā| na cādātukāmāśayo bhavati| vyasanasthān bhītānpriyāpriyasaṃyogavisaṃyogakāmān vyādhiduḥkhena ārtān sattvān kañcitkālamadhyupekṣate hitakāmatayā| na copekṣaṇāśayo bhavati nāparitrāṇāśayaḥ| te ca sattvā evaṃ niṣṭhurakarmaṇā pratipadyamānasya bodhisattvasya na tvāśayataḥ apareṇa samayena yathākāmakaraṇīyā bhavanti pāpaprahāṇāya kuśalasamādānāya ca| ye ca sattvā nāpyarthino bodhisattvasya nāpi ca vyasanasthā nāpi vistareṇa yāvadvyādhitāste cāsya saṃstutāḥ sapraṇayāḥ| tānapi bodhisattvastasminneva kuśala-[mūle] samādāpayati yaduta mātṛjñatāyāṃ vistareṇa yāvacchīlasamādānānuvartanāyām| ta evaṃ bodhisattvena samādāpyamānāḥ sa cedvikampanena [na] pratipadyante teṣāṃ bodhisattvaḥ kupitamapyātmānamupadarśayati hitakāmatayā| na cāśayataḥ kupito bhavati| kṛtyeṣu vaimukhyamupadarśayati hitakāmatayā| na cāśayato vimukho bhavati| tadekatvamapyasyānarthaṃ laukikamupasaṃharati hitakāmatayā| na cāśayato'narthakāmo bhavati| visabhāgo'sya bodhisattvasya teṣu [sattveṣu] tasyāśceṣṭāyāḥ sa āśayo bhavati| tena ca tānsattvāṃstasmin pāpaprahāṇe kuśalasamādāne ca sanniyojayati| tasmādayaṃ sattvavinayopāyo bodhisattvasya visabhāgāśaya ityucyate|



tatra katamo bodhisattvasyāvaṣṭambhaja upāyaḥ| iha bodhisattvaḥ svāmibhūto vā rājabhūto vā ādhipatyaprāptaḥ svaṃ vā parijanaṃ sva vā vijitamevaṃ samyak samanuśāsti| yo me kaścitparijane vā vijite vā'mātṛjño bhaviṣyati vistareṇa yāvaddauśīlyaṃ samādāya vartiṣyate tasyāhamucitaṃ vā bhaktācchādanaṃ samucchetsyāmi vārayiṣyāmi vā tāḍayiṣyāmi vā sarvasvena vā viyojayiṣyāmi sarveṇa vā sarva vijitāt pravāsayiṣyāmīti| tatra ca karmaṇi kuśalān dakṣān pauruṣeyānviniyojayati| te ca sattvāstasmānmahato daṇḍakarmaṇo bhītāḥ pāpañca prajahati kuśalañca samādāya vartante| akāmakā api tena balāvaṣṭambhena kuśale sanniyojyante te sattvā anenopāyena| tasmādayamavaṣṭambhaja upāya ityucyate|



tatra katamo bodhisattvasya kṛtapratikṛtika upāyaḥ| saha bodhisattvena yeṣāṃ sattvānāṃ pūrvamevopakāraḥ parīttaḥ prabhūto vā kṛto bhavati dānena vā vyasanaparitrāṇatayā vā bhayaparitrāṇatayā vā priyāpriyasaṃyogavisayogopasaṃharaṇatayā vā vyādhisaśamanatayā vā teṣāṃ kṛtajñānāṃ kṛtavedināṃ pratyupakāra-kāmānāmantikādbodhisattvaḥ kuśalasamādānameva pratikārato yācate saṃpratīcchati| na kiñcidanyallokāmiṣam| evaṃ cāha| ayameva me bhavatāmantikānmahāpratyupakāro bhaviṣyati| sa cedyūyameva mātṛjñā bhavatha pitṛjñā vistareṇa yāvacchīlaṃ samādāya vartadhve kṛtasya pratikṛtaṃ kuśalasamādānaṃ parataḥ pratyāsaṃśate tena copāyena parāṃstatra kuśale samādāpayati| tasmādayamupāyaḥ kṛtipratikṛtika ityucyate|



tatra katamo bodhisattvasya viśuddha upāyaḥ| iha niṣṭhāgamana-bodhisattvabhūmi-sthito bodhisattvaḥ suviśodhitabodhisattvamārgastuṣite devanikāye upapadyate| amuko bodhisattvavastuṣite devanikāye upapannaḥ| sa na cirasyedānīṃ jambūdvīpe anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate| taṃ vayamārāgayema na virāgayema| tasya ca bodhisattvasyāntike'smākaṃ janma bhavedityaparimitasattva-samyak-chanda-jananārthaṃ chandabahulīkaraṇārtham| punarbodhisattvastuṣitāddevanikāyāccyutvā ucce vā sammate vā kule upapadyate yaduta rājakule vā purohitakule vā| tathodārān kāmānutsṛjya niṣkrāmati sattvānāṃ bahumānotpādanārtham| punarduṣkaracaryāmabhyupagacchati duṣkaracaryādhimuktānāṃ sattvāna vicchandanārtham| punaranuttarāṃ samyak saṃbodhimabhisaṃbudhyate| tadanyeṣāṃ sattvānāṃ bodhivimuktisāmānyopagamanapariharṣaṇārtham| punaranuttarāṃ samyaksaṃbodhimabhisaṃbudhya brahmādhyeṣaṇāṃ pratīkṣate| na tāvatsattvānāṃ dharmaṃ deśayati| teṣāṃ sattvānāṃ dharmagauravotpādanārtham| nāvaramātrakametaddharmākhyānaṃ bhavati yatredānīṃ brahmā [svayaṃ] dharmadeśanāyai bhagavantamadhyeṣata iti| punarbuddhacakṣuṣā lokaṃ vyavalokāṃ yati| brahmādhyeṣite'nena dharmo deśito brahmagauravāt| paravyāpāritena na tu svena sattveṣu kāruṇyacittena nātmana eva pratirupatāṃ viditveti| tadekatyānāṃ sattvānāmevaṃrūpasya mithyāgrāhasya vipraṇāśārtham| punardharmacakramapravartitapūrvaṃ loke pravartayati| tathā dharmaṃ deśayati| śikṣāpadāni ca prajñapayati| ayamucyate bodhisattvasya viśuddha upāyaḥ| yasmādupāyādanya upāya uttari atikrāntataraśca praṇītataraśca nāsti|



itīdaṃ ṣaḍvidhamupāyakauśalyaṃ bodhisattvānāṃ samāsavyāsanirdeśataḥ pratihatānāṃ sattvānāṃ pratighātāya nayanāya madhyasthānāmavatārāyāvatīrṇānāṃ paripākāya paripakkānāṃ vimocanāya| iti nāstyata uttari nāstyato bhūyaḥ| idaṃ bodhisattvānāmupāyakauśalyam|



tatra katamā bodhisattvānāṃ dhāraṇī| samāsataścaturvidhā draṣṭavyā| dharmadhāraṇī| arthadhāraṇī| mantradhāraṇī| bodhisattvakṣāntilābhāya ca dhāraṇī|



tatra dharmādhāraṇī katamā| iha bodhisattvastadrūpāṃ smṛtiprajñābalādhānatāṃ pratilabhate yathā śrutamātrakeṇaivānāmnātān vacasā'paricitān nāmapadavyañjanakāyasaṃgṛhītānanupūrvacaritānanupūrvasamāyuktān pramāṇān granthānapramāṇaṃ kālaṃ dhārayati|



tatrārthadhāraṇī katamā| pūrvavat| tatrāyaṃ viśeṣaḥ| teṣāmeva dharmāṇāmapramāṇamarthamanāmnātamaparicitaṃ manasā'pramāṇaṃ kālaṃ dhārayati|



tatra mantradhāraṇī katamā| iha bodhisattvastadrūpaṃ samādhivaśitāṃ pratilabhate yathā yāni mantrapadānīti saṃśamanāya sattvānāmadhitiṣṭhanti| tāni siddhāni bhavanti| paramasiddhānyamoghānyenekavidhānāmītīnāṃ saṃśamanāya| iyamucyate bodhisattvasya mantradhāraṇī|



tatra katamā bodhisattvasya bodhisattvakṣāntilābhāya dhāraṇī| iha bodhisattvaḥ svayaṃ pragāḍhahetucaritaḥ prajñāvān praviviktavihārī vācamapyanudīrayan darśanapathamapyanāgacchan kenacit saha tathā mātrābhojī asaṃkīrṇabhojī ekaprakārāśanabhojī pradhyānaparataḥ alpaṃ rātrau svapan bahu jāgran yānīmāni tathāgatabhāṣitāni bodhisattvakṣāntilābhāya mantrapadāni tadyathā iṭi miṭi kiṭibhiḥ kṣāntipadāni svāhā| ityeteṣāṃ mantrapadānāmarthaṃ cintayati tulayatyupaparīkṣate| sa teṣāṃ mantrapadānāmevaṃ samyak pratipanna evamarthaṃ svayamevāśrutvā kutaścit pratividhyati| tad yathā nāstyeṣāṃ mantrapadānāṃ kācidarthapariniṣpattiḥ nirarthā evaite| ayameva caiṣāmartho yaduta nirarthatā| tasmācca paraṃ punaraparamarthaṃ na samanveṣate| iyatā tena teṣāṃ mantrapadānāmarthaḥ supratividdho bhavati| sa teṣāṃ mantrapadānāmarthaṃ samyak pratividhya tenaivārthānusāreṇa sarvadharmāṇāmatyarthaṃ samyak pratividhyati svayamevāśrutvā parataḥ| evañca punararthaṃ pratividhyati| sarvābhilāpaiḥ sarvadharmāṇāṃ svabhāvārthāpariniṣpattiḥ| yā punareṣāṃ nirabhilāpyasvabhāvatā ayamevaiṣāṃ svabhāvārthaḥ| sa evaṃ sarvadharmāṇāṃ svabhāvārthaṃ samyak pratividhya tasmātparamarthaṃ na samanveṣate| udārañca tasyārthasya prativedhāt prītiprāmodyaṃ pratilabhate| tena bodhisattvena pratilabdhā tāni dhāraṇīpadānyadhiṣṭhāya bodhisattvakṣāntirvaktavyā| tasyāśca lābhāt sa bodhisattvo na cirasyedānīmadhyāśayaviśuddhiṃ pratilabhate| adhimātrāyāmadhimutticaryābhūmikṣāntau vartate| iyaṃ bodhisattvasya bodhisattvakṣāntilābhāya dhāraṇī veditavyā|



tatra dharmadhāraṇīmarthadhāraṇīñca bodhisattvaḥ prathamasya kalpāsaṃkhyeyasyātyayācchuddhādhyāśayabhūmipraviṣṭo labhate niyatāṃ sthirāmudārāñca| tataḥ punararvāg labhate praṇidhānavaśena vā dhyānasanniśrayeṇa vā natu niyatāṃ na sthirāṃ nodārām| yathādharmārthadhāraṇī evaṃ mantradhāraṇī veditavyā| bodhisattvakṣāntilābhāya tu dhāraṇī yathaiva vyākhyātā tathaiva labhyate|



etāḥ punaḥ sarvā dhāraṇīrbodhisattvaścaturbhiguṇairyukto labhate nānyatamavikalaḥ| katamaiścaturbhiḥ| kāmeṣvanadhvavasito bhavati parasamucchrayeṣvīryāṃ notpādayati| anīrṣurbhavati sarva-yācita-pradaśca bhavatyananutāpyadāyī| dharmārāmaśca bhavati dharmarato bodhisattvapiṭakamārabhya piṭakamātṛkāṃ vā



tatra katamadbodhisattvasya bodhisattvapraṇidhānam| tat samāsataḥ pañcavidhaṃ draṣṭavyam| cittotpādapraṇidhānaṃ upapattipraṇidhānaṃ gocarapraṇidhānaṃ samyakpraṇidhānaṃ mahāpraṇidhānañca|



tatra prathamacittotpādo bodhisattvasyānuttarāyāṃ samyaksaṃbodhau cittotpādapraṇidhānamityucyate|



āyatyāṃ sattvārthānukūlāsu sugatyupapattiṣu praṇidhānaṃ bodhisattvasyopapattipraṇidhānamityucyate|



samyagdharmapravicayapraṇidhānaṃ apramāṇādikuśaladharmabhāvanā-viṣaya-praṇidhānañca bodhisattvasya gocarapraṇidhānamityucyate|



āyatyāṃ sarvabodhisattvakuśalasaṃgrahāya sarvaguṇasaṃgrahāya ca samāsato vyāsato vā praṇidhānaṃ bodhisattvasya samyak praṇidhānamityucyate|



mahāpraṇidhānaṃ punarbodhisattvasattvasyāsmādeva samyakpraṇidhānādveditavyam| tat punardaśaviṃdham| āyatyāṃ sarvākārāprameya-tathāgata-pūjopasthānatāyai prathamaṃ praṇidhāna bodhisattvasya mahāpraṇidhānamityucyate| buddhānāṃ ca bhagavatāṃ saddharma-parigrahārakṣaṇatāyai dharmanetrīsandhāraṇāya mahāpraṇidhānam| tuṣitabhavanavāsamupādāya purvavadyāvat parinirvāṇāya mahāpraṇidhānam| bodhisattva-sarvākārasamyakcaryācaraṇatāyai mahāpraṇidhānam| sarvasattvaparipākāya mahāpraṇidhānam| sarvalokadhātusandarśanāya mahāpraṇidhānam| buddhakṣetrapariśodhanāya mahāpraṇidhānam| sarvabodhisattvaikāśayaprayogatāyai mahāyānāvataraṇatāyai mahāpraṇidhānam| abandhyasarva-samyakprayogatāyai mahāpraṇidhānam| anuttarasamyaksaṃbodhyabhisaṃbodhāya mahāpraṇidhānam|



tatra katamo bodhisattvasya śūnyatāsamādhiḥ| iha bodhisattvasya sarvābhilāṣātmakena svabhāvena virahitaṃ nirabhilāpyasvabhāvaṃ vastu paśyataḥ yā cittasya sthitiḥ| ayamasyocyate śūnyatāsamādhiḥ|



apraṇihitaḥ samādhiḥ katamaḥ| iha bodhisattvasya tadeva nirabhilāpyasvabhāvaṃ vastu mithyāvikalpasamutthāpitena kleśena duḥkhena ca parigṛhītatvādanekadoṣaduṣṭaṃ samanupaśyato yā āyatyāṃ tatrāpraṇidhānapūrvikā cittasthitiḥ| ayamasyāpraṇihitaḥ samādhirityucyate|



animittaḥ samādhiḥ katamaḥ| iha bodhisattvasya tadeva nirabhilāpyasvabhāvaṃ vastu sarvavikalpaprapañca nimittānyapanīya yathābhūtaṃ śāntato manasi kurvato yā cittasthitiḥ| ayamasyocyate animittaḥ samādhiḥ| kasmātpunareṣāmeva trayāṇāṃ samādhīnāṃ prajñaptirbhavati| nāta uttari nāto bhūyaḥ dvayamidaṃ saccāsacca| tatra saṃskṛtamasaskṛtañca sat asadātmā vātmīyaṃ vā| tatraḥ saṃskṛte satyapraṇidhānataḥ prātikūlyato'praṇihitasamādhivyavasthānam| asaṃskṛte punarnirvāṇe praṇidhānataḥ samyagabhiratigrahaṇato nirnimittasamādhivyavasthānam| yat punaretadasadeva vastu tatra bodhisattvena na praṇidhānaṃ nāpraṇidhānaṃ karaṇīyam| api tu tadasadasadityeva yathābhūtaṃ draṣṭavyam| tacca darśanamadhikṛtya śūnyatāsamādhivyavasthānaṃ veditavyam| evaṃ hi bodhisattva eṣu triṣu samādhiṣu yogaṃ karoti| evaṃ ca vyavasthānaṃ yathābhūtaṃ prajānāti| tadanyākārānapi trīnsamādhīnyathābhūta-vyavasthāna-nayapraveśena bhāvanā-nayapraveśena ca yathābhūtaṃ prajānāti yeṣu śrāvakāḥ śikṣante samudāgacchati ca|



catvārīmāni dharmoddānāni yāni buddhāśca bodhisattvāśca sattvānāṃ viśuddhaye deśayanti| katamāni catvāri| anityāḥ sarvasaṃskārā iti dharmoddānam| duḥkhāḥ sarvasaṃskārā iti dharmoddānam| anātmānaḥ sarvadharmā iti dharmoddānam| śāntaṃ nirvāṇamiti dharmoddānam| etat pratisaṃyuktārtha yadbhūyasā dharmamudīrayanti buddhabodhisattvāḥ sattvānām| tasmādetāni dharmoddānānītyucyante| paurāṇeśca śāntamānasairmunibhiruditoditatvānnityakālamuddānānītyucyante| mahodayagāminī bhavāgrordhvaṃgāminī caiṣā pratipat tasmāduddānānītyucyante|



kathaṃ ca bodhisattvaḥ sarvasaṃskārānanityataḥ samanupaśyati| iha bodhisattvaḥ sarvasaṃskārāṇāmabhilāpyasvabhāvaṃ nityakālameva nāstītyupalabhyānityataḥ sarvasaṃskārān paśyati| punaravijñātasya bhūtatastasyaiva nirabhilāpyasya vastunaḥ aparijñānahetukamudayavyayamupalabhyatān nirabhilāpyasvabhāvān sarvasaṃskārānanityataḥ samanupaśyati| so'tītān saṃskārānutpannaniruddhānsamanupaśyati| teṣāṃ naiva hetumupalabhate nāpi svabhāvam| tasmātteṣāṃ naiva hetuto naiva svabhāvato vidyamānatāṃ samanupaśyati| pratyutpannāniruddhānsamanupaśyati| teṣāṃ hetuṃ nopalabhate dattaphalatvāt| svabhāvaṃ punarupalabhate aniruddhatvāt| tasmātteṣāṃ svabhāvato vidyamānatāṃ samanupaśyati no tu hetutaḥ| anāgatān saṃskārānanutpannāniruddhān paśyati| teṣāṃ hetumupalabhate adattaphalatvāt| no tu svabhāvamanutpannatvāt| tasmātteṣāṃ bodhisattvo hetuto vidyamānatāṃ paśyati no tu svabhāvataḥ| sa eva triṣvadhvasvavyavacchinnāṃ saṃskāra-santatiṃ pravartamānāṃ dṛṣṭvā ekaikasmin saṃskārakṣaṇe trīṇi saṃskṛtasya saṃskṛtalakṣaṇāni paśyati| kṣaṇādurkṣvaṃ caturthaṃ saṃskṛtalakṣaṇaṃ samanupaśyati| tatra pūrvasaṃskārakṣaṇe svabhāvavināśānantara yo'pūrvasaṃskārakṣaṇasvabhāvaprādurbhāvaḥ sā jātiriti paśyati| utpannasya yastatkālāvipraṇāśaḥ sā sthitiriti paśyati| taṃ pūrvaniruddhaṃ saṃskārajñaṇasvabhāvamapekṣya tasyotpannasya yadanyatvamanyathātvaṃ vā sā jareti paśyati| tasmājjātikṣaṇādūrdhvaṃ tasyaivotpannasya saṃskārakṣaṇasya yaḥ svabhāvavināśaḥ sa vyaya iti paśyati| sa yatsvabhāvameva tamutpannaṃ saṃskārakṣaṇaṃ samanupaśyati| tatsvabhāvāneva tasya jātiṃ sthitiṃ jarāṃ ca| [na] paśyati tadanyasvabhāvān|



tasmācca kṣaṇādūrdhvaṃ ca eva tasya saṃskārakṣaṇa [svabhāva] syāpagamaḥ sa eva teṣāṃ jātyādīnāmiti yathābhūtaṃ paśyati tānyetāni catvāryaṣi saṃskṛtalakṣaṇānyabhisamasya saṃskārāṇāṃ samāsato dvayāvasthā-prabhāvitāni| bhāvaprabhāvitānyabhāvaprabhāvitāni ca| tatra bhagavatā yo bhāvastadekaṃ saṃskṛtalakṣaṇaṃ vyavasthāpitam| yastvabhāvastat dvitīyaṃ saṃskṛtalakṣaṇaṃ vyavasthāpitam| sa ca bhāvasteṣāṃ saṃskārāṇāṃ sthityanyathātvaprabhāvita iti kṛtvā tṛtīyaṃ saṃskṛtalakṣaṇaṃ vyavasthāpitam| tatra bodhisattvaḥ saṃskāramātraṃ sthāpayitvā na tasya jātiṃ na sthitiṃ na jarāṃ nānityatāṃ sarvakālaṃ dravyasvabhāvapariniṣpattitaḥ paśyati| tatkasya hetoḥ| saṃskāramātraṃ sa utpadyamānamupalabhate| nāsyānyāṃ jātiṃ na sthitiṃ na jarāṃ nānityatām| saṃskāramātrameva ca jāyamānaṃ tiṣṭhantaṃ jīryamāṇaṃ vinaśyamānamupalabhate| na tasyānyāṃ jātiṃ sthitiṃ jarāmanityatāñca| yuktyāpi bodhisattvo vimṛśannetān jātyādīn dravyato nopalabhate| evañca punarvimṛśannopalabhate| sa cedrūpādisaṃskāravinirmuktaḥ anyo jātidharmaḥ syāt sa yathaiva rūpādikaḥ saṃskāraḥ svātmanotpadyate| tathaiva so'pyutpadyeta| evaṃ sati dve janmanī syātām yacca saṃskāra-janma yacca jāti-janma tatra tatsaṃskārajanma tasmājjātijanmanaḥ ananyadeva vā syāt| [anyadeva vā|] yadi tāvadananyadevaṃ satyapārthikā jātidravyakalpanā| anyā jātirdravyato'stītiṃ na yujyate| atha ca punaranyadevaṃ sati saṃskāra-janma jātirna bhavati| saṃskāra-janma jātiriti na yujyate| yathā jātirevaṃ sthitirjarā vināśaśca vistareṇa veditavyaḥ| sa cedvināśo nāma svabhāvato dharmaḥ pariniṣpannaḥ syāt so'pyutpadyeta nirudhyeta vā| yadā ca vināśa utpannaḥ syāttadā sarvasaṃskārairniruddhairbhavitavyaṃ syāt| evaṃ satyalpakṛcchreṇa nirodhasamāpannasyeva cittacaitasikānāṃ dharmāṇāmapravṛttiḥ syāt| tasya ca punarvināśasya nirodhāt niruddhairapi taiḥ saṃskāraiḥ punareva bhavitavyaṃ syāt vināśa eṣāṃ nāstīti kṛtvā| ato vināśa utpadyate nirudhyate ceti na yujyate| na ca punaḥ kulaputrasya vā kuladuhiturvā sarvakālāstitāñca dravyasatāṃ svabhāvapariniṣpatiñca prajñapti satāṃ paśyato nirvidvirāgo vimuktiśca yujyate| ato viparyayeṇa tu yujyate| ityebhirākārairbodhisattvaḥ sarvasaṃskārā anityā iti yathābhūtaṃ prajānāti|



tān punareva anityān saṃskārān prabandhena vartamānādbodhisattvaḥ triḥprakārāyā duḥkhatāyāḥ sanniśrayabhāvena paśyati saṃskāraduḥkhatāyāḥ vipariṇāmaduḥkhatāyāḥ duḥkhaduḥkhatāyāśca| evaṃ hi bodhisattvaḥ sarvasaṃskārā duḥkhā iti yathābhūtaṃ prajānāti|



punaḥ sarvadharmāṇāṃ bodhisattvaḥ saṃskṛtāsaṃskṛtānāṃ dvividhaṃ nairātmyaṃ yathābhūtaṃ prajānāti| pudgalanairātmyaṃ dharmanairātmyaṃ ca| tatredaṃ pudgalanairātmyam| yannaivate vidyamānā dharmāḥ pudgalāḥ| nāpi vidyamānadharmavinirmukto'nyaḥ pudgalo vidyate| tatredaṃ dharmanairātmyam| yatsarveṣvabhilāpyeṣu vastuṣu sarvābhilāpasvabhāvo dharmo na saṃvidyate| evaṃ hi bodhisattvaḥ sarvadharmā anātmāna iti yathābhūtaṃ prajānāti|



yaḥ punareṣāmeva saṃskārāṇāṃ pūrvaṃ hetusamucchinnānāṃ paścādaśeṣoparamastadanyeṣāñcātyantamanabhinirvṛttiraprādurbhāvaḥ| idamucyate nirvāṇam| tacca śāntaṃ kleśopaśamāt duḥkhopaśamācca veditavyam| evaṃ ca tāvadanadhyāśayaśuddho bodhisattvaḥ adṛṣṭasatyo vā śrāvakāyānīyo nirvāṇamadhimukto bhavati| evañcābhivadati-śāntaṃ nirvāṇamiti| na cāsya tasminnirvāṇe yathābhūtāvagamo yathāvajjñānadarśanaṃ pravartate| asti tveṣa yoniśo manaskāraḥ| tadyathā rājaputro vā gṛhapatiputro vā rājñā gṛhapatinā vā'ntargṛhe saṃvardhitaḥ syāt tasya ca daharasyaiva kumārabhūtasya tena rājñā gṛhapatinā vā kṛtrimakā mṛgarathakā vā go-aśvarathakā vā hastirathakā vā upasaṃhṛtā bhaveyuḥ| sa ca rājaputro vā gṛhapatiputro vā taiḥ krīḍan ramamāṇaḥ paricārayaṃsteṣveva kṛtrimeṣu mṛgeṣu mṛgasaṃjñī syāt kṛtrimeṣu go'śveṣu hastiṣu hastisaṃjñī syāt| athaikadā sa rājā vā gṛhapatirvā svasya putrasya vṛddheranvayādindriyāṇāṃ paripākādbhūtānāṃ mṛgāṇāṃ varṇaṃ bhāṣeta| bhūtānāṃ yāvaddhastināṃ varṇaṃ bhāṣeta| tasya punā rājaputrasya [vā] gṛhapatiputrasya vā ta varṇavādaṃ śrutvā evaṃ syāt| eṣāmayaṃ rājā gṛhapatirvā asmākaṃ mṛgarathakānāṃ yāvaddhastirathakānāṃ vā varṇaṃ bhāṣata iti| athāpareṇa samayena sa rājā gahapatirvā svaṃ putraṃ bahirāgārānnivīṣya bhūtāneva mṛgāṃstasmai upadarśayedbhūtāneva yāvaddhastina upadarśayet| tasya tān dṛṣṭvā tasminsamaye pratyātmaṃ pratyavagamo yathābhūta utpadyeta|



ime te bhūtārthikā mṛgarathakā vistareṇa yāvaddhastirathakā yeṣāmasmākaṃ pitā dīrgharātraṃ varṇaṃ bhāṣitavānasmākameva tvayathābhūte arthe tat pratirūpamātrake tatpratibimbapratibhāsamātrake adhimokṣaḥ pravṛtta iti| tena pūrvakeṇādhimokṣeṇāritīyeran| evameva saṃsārāntargṛhasaṃvṛddhānāmaśuddhāśayānāṃ bodhisattvānāmadṛṣṭasatyānāñca śrāvakāṇāṃ putrasthānīyānāṃ pitṛkalpairbuddhairbodhisattvaiśca mahābhūmipraviṣṭairnirvāṇapratyakṣadarśibhisteṣāṃ bodhisattvānāṃ śrāvakāṇāñca purastānnirvāṇasya yathādṛṣṭasya varṇo bhāṣitaḥ| taiśca tannirvāṇaṃ guṇato ghoṣamātrānusariṇyā buddhyā dīrgharātramadhimuktam| yadā punasteṣāṃ saṃbhāraparipākavṛddheranvayāt śraddhāśayānāñca bodhisattvānāṃ dṛṣṭasatyānāñca śrāvakāṇāṃ nirvāṇe pratyakṣaṃ jñānadarśanamutpadyate| tadā teṣāmapi yathābhūtaḥ pratyavagama utpadyate| idaṃ tannirvāṇaṃ sarvaśrāvakapratyekabuddhānāṃ yasya buddhabodhisattvairvarṇā bhāṣitaḥ| asmābhistu pūrvabālaprajñatayā na yathābhūtamadhimuktam| asti tu tadasya pratirūpakam|



asti pratibhāsamātrakam| te tena pūrvakeṇādhimokṣeṇa ritīyante paścimakaṃ yathābhūtādhimokṣaṃ niśritya| tadyathā kiñcidvyādhitaṃ puruṣaṃ kaścinmahāvaidyastasya prapyupasthitasya vyādheḥ praśamāyānulomikairbhaiṣajyairūpatiṣṭhet| sa ca vyādhitapuruṣo dīrghakālapratiniṣevaṇātteṣāṃ bhaiṣajyānāṃ tadadhimukta eva bhavet tadārāmaḥ| teṣveva sāradarśī bhavet| atha tasyaiva vyādhitapuruṣasya sa ca pūrvako vyādhistayā bhaiṣajyāsevayā vyupaśāmyedanyaścāpūrvo vyādhiranyabhaiṣajyasādhyaḥ prādurbhavet| atha sa mahāvaidyaḥ pūrvakasya ca vyādheḥ praśamaṃ paścimakasya cotpādamanyabhaiṣajyasādhyaṃ viditvā tañca pūrvakaṃ bhaiṣajyaprayogaṃ pratikṣipedanyaṃ cānulomikaṃ vyapadiśed bhaiṣajyam| sa bālo vyādhita puruṣaḥ pūrvabhaiṣajyādhimuktasteṣveva pathyasaṃjñī yenaiva mahāvaidyena tāni pūrvapaścimāni bhaiṣajyāni vyapadiṣṭāni| evamapyucyamānastena saṃmukhamapathyānyetāni pūrvakāṇi bhaiṣajyāni paścime vyādhāviti saṃpratyayena na gacchannāṣya vacanamabhiśraddhavyādevameva tadupamāste bālā bodhisattvāḥ śrāvakāśca veditavyāḥ| ye vyādhitapuruṣā eva kleśagrastā mahāvaidyasya tathāgatasyottarāduttaratarāmuttamatamāmuttānāduttānatarāṃ gambhīrād gambhīratarāṃ gambhīratamāṃ hīnādudārāmudāratarāmudāratamāṃ dharmadeśanāṃ samyagvyapadeśamavavādānuśāsanīṃ nāvataranti nādhimucyante na pratipadyante dharmasyānudharmam| tatra śrāddho bodhisattvaḥ śrāvako vā na kasmiṃścittathāgatabhāṣite vimatisandehamutpādayati| sa punaḥ sarvāṅgapariṣkārasusamāyuktamivājanyarathaṃ taṃ tathāgatabhāṣitaṃ dharmarathamabhirūhya kuśala iva sārathiryāvatī tena bhūmirgantavyā bhavatyanuprāptavyā tāṃ laghuladhveva gantā bhavatyadhandhāyamānaḥ|



iti bodhisattvabhūmāvādhāre yogasthāne saptadaśamaṃ bodhipakṣyapaṭalam|